सुबन्तावली ?आभरद्वसु

Roma

पुमान्एकद्विबहु
प्रथमाआभरद्वसुः आभरद्वसू आभरद्वसवः
सम्बोधनम्आभरद्वसो आभरद्वसू आभरद्वसवः
द्वितीयाआभरद्वसुम् आभरद्वसू आभरद्वसून्
तृतीयाआभरद्वसुना आभरद्वसुभ्याम् आभरद्वसुभिः
चतुर्थीआभरद्वसवे आभरद्वसुभ्याम् आभरद्वसुभ्यः
पञ्चमीआभरद्वसोः आभरद्वसुभ्याम् आभरद्वसुभ्यः
षष्ठीआभरद्वसोः आभरद्वस्वोः आभरद्वसूनाम्
सप्तमीआभरद्वसौ आभरद्वस्वोः आभरद्वसुषु

समास आभरद्वसु

अव्यय ॰आभरद्वसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria