Declension table of ?ābharaṇasthāna

Deva

NeuterSingularDualPlural
Nominativeābharaṇasthānam ābharaṇasthāne ābharaṇasthānāni
Vocativeābharaṇasthāna ābharaṇasthāne ābharaṇasthānāni
Accusativeābharaṇasthānam ābharaṇasthāne ābharaṇasthānāni
Instrumentalābharaṇasthānena ābharaṇasthānābhyām ābharaṇasthānaiḥ
Dativeābharaṇasthānāya ābharaṇasthānābhyām ābharaṇasthānebhyaḥ
Ablativeābharaṇasthānāt ābharaṇasthānābhyām ābharaṇasthānebhyaḥ
Genitiveābharaṇasthānasya ābharaṇasthānayoḥ ābharaṇasthānānām
Locativeābharaṇasthāne ābharaṇasthānayoḥ ābharaṇasthāneṣu

Compound ābharaṇasthāna -

Adverb -ābharaṇasthānam -ābharaṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria