सुबन्तावली ?आभरणस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमाआभरणस्थानम् आभरणस्थाने आभरणस्थानानि
सम्बोधनम्आभरणस्थान आभरणस्थाने आभरणस्थानानि
द्वितीयाआभरणस्थानम् आभरणस्थाने आभरणस्थानानि
तृतीयाआभरणस्थानेन आभरणस्थानाभ्याम् आभरणस्थानैः
चतुर्थीआभरणस्थानाय आभरणस्थानाभ्याम् आभरणस्थानेभ्यः
पञ्चमीआभरणस्थानात् आभरणस्थानाभ्याम् आभरणस्थानेभ्यः
षष्ठीआभरणस्थानस्य आभरणस्थानयोः आभरणस्थानानाम्
सप्तमीआभरणस्थाने आभरणस्थानयोः आभरणस्थानेषु

समास आभरणस्थान

अव्यय ॰आभरणस्थानम् ॰आभरणस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria