Declension table of ?ābhajanīya

Deva

MasculineSingularDualPlural
Nominativeābhajanīyaḥ ābhajanīyau ābhajanīyāḥ
Vocativeābhajanīya ābhajanīyau ābhajanīyāḥ
Accusativeābhajanīyam ābhajanīyau ābhajanīyān
Instrumentalābhajanīyena ābhajanīyābhyām ābhajanīyaiḥ ābhajanīyebhiḥ
Dativeābhajanīyāya ābhajanīyābhyām ābhajanīyebhyaḥ
Ablativeābhajanīyāt ābhajanīyābhyām ābhajanīyebhyaḥ
Genitiveābhajanīyasya ābhajanīyayoḥ ābhajanīyānām
Locativeābhajanīye ābhajanīyayoḥ ābhajanīyeṣu

Compound ābhajanīya -

Adverb -ābhajanīyam -ābhajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria