सुबन्तावली ?आभजनीय

Roma

पुमान्एकद्विबहु
प्रथमाआभजनीयः आभजनीयौ आभजनीयाः
सम्बोधनम्आभजनीय आभजनीयौ आभजनीयाः
द्वितीयाआभजनीयम् आभजनीयौ आभजनीयान्
तृतीयाआभजनीयेन आभजनीयाभ्याम् आभजनीयैः आभजनीयेभिः
चतुर्थीआभजनीयाय आभजनीयाभ्याम् आभजनीयेभ्यः
पञ्चमीआभजनीयात् आभजनीयाभ्याम् आभजनीयेभ्यः
षष्ठीआभजनीयस्य आभजनीययोः आभजनीयानाम्
सप्तमीआभजनीये आभजनीययोः आभजनीयेषु

समास आभजनीय

अव्यय ॰आभजनीयम् ॰आभजनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria