Declension table of ?ābhaga

Deva

MasculineSingularDualPlural
Nominativeābhagaḥ ābhagau ābhagāḥ
Vocativeābhaga ābhagau ābhagāḥ
Accusativeābhagam ābhagau ābhagān
Instrumentalābhagena ābhagābhyām ābhagaiḥ ābhagebhiḥ
Dativeābhagāya ābhagābhyām ābhagebhyaḥ
Ablativeābhagāt ābhagābhyām ābhagebhyaḥ
Genitiveābhagasya ābhagayoḥ ābhagānām
Locativeābhage ābhagayoḥ ābhageṣu

Compound ābhaga -

Adverb -ābhagam -ābhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria