सुबन्तावली ?आभग

Roma

पुमान्एकद्विबहु
प्रथमाआभगः आभगौ आभगाः
सम्बोधनम्आभग आभगौ आभगाः
द्वितीयाआभगम् आभगौ आभगान्
तृतीयाआभगेन आभगाभ्याम् आभगैः आभगेभिः
चतुर्थीआभगाय आभगाभ्याम् आभगेभ्यः
पञ्चमीआभगात् आभगाभ्याम् आभगेभ्यः
षष्ठीआभगस्य आभगयोः आभगानाम्
सप्तमीआभगे आभगयोः आभगेषु

समास आभग

अव्यय ॰आभगम् ॰आभगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria