Declension table of ?ābhaṅgin

Deva

NeuterSingularDualPlural
Nominativeābhaṅgi ābhaṅginī ābhaṅgīni
Vocativeābhaṅgin ābhaṅgi ābhaṅginī ābhaṅgīni
Accusativeābhaṅgi ābhaṅginī ābhaṅgīni
Instrumentalābhaṅginā ābhaṅgibhyām ābhaṅgibhiḥ
Dativeābhaṅgine ābhaṅgibhyām ābhaṅgibhyaḥ
Ablativeābhaṅginaḥ ābhaṅgibhyām ābhaṅgibhyaḥ
Genitiveābhaṅginaḥ ābhaṅginoḥ ābhaṅginām
Locativeābhaṅgini ābhaṅginoḥ ābhaṅgiṣu

Compound ābhaṅgi -

Adverb -ābhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria