सुबन्तावली ?आभङ्गिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआभङ्गि आभङ्गिनी आभङ्गीनि
सम्बोधनम्आभङ्गिन् आभङ्गि आभङ्गिनी आभङ्गीनि
द्वितीयाआभङ्गि आभङ्गिनी आभङ्गीनि
तृतीयाआभङ्गिना आभङ्गिभ्याम् आभङ्गिभिः
चतुर्थीआभङ्गिने आभङ्गिभ्याम् आभङ्गिभ्यः
पञ्चमीआभङ्गिनः आभङ्गिभ्याम् आभङ्गिभ्यः
षष्ठीआभङ्गिनः आभङ्गिनोः आभङ्गिनाम्
सप्तमीआभङ्गिनि आभङ्गिनोः आभङ्गिषु

समास आभङ्गि

अव्यय ॰आभङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria