Declension table of ?ābalya

Deva

NeuterSingularDualPlural
Nominativeābalyam ābalye ābalyāni
Vocativeābalya ābalye ābalyāni
Accusativeābalyam ābalye ābalyāni
Instrumentalābalyena ābalyābhyām ābalyaiḥ
Dativeābalyāya ābalyābhyām ābalyebhyaḥ
Ablativeābalyāt ābalyābhyām ābalyebhyaḥ
Genitiveābalyasya ābalyayoḥ ābalyānām
Locativeābalye ābalyayoḥ ābalyeṣu

Compound ābalya -

Adverb -ābalyam -ābalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria