सुबन्तावली ?आबल्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाआबल्यम् आबल्ये आबल्यानि
सम्बोधनम्आबल्य आबल्ये आबल्यानि
द्वितीयाआबल्यम् आबल्ये आबल्यानि
तृतीयाआबल्येन आबल्याभ्याम् आबल्यैः
चतुर्थीआबल्याय आबल्याभ्याम् आबल्येभ्यः
पञ्चमीआबल्यात् आबल्याभ्याम् आबल्येभ्यः
षष्ठीआबल्यस्य आबल्ययोः आबल्यानाम्
सप्तमीआबल्ये आबल्ययोः आबल्येषु

समास आबल्य

अव्यय ॰आबल्यम् ॰आबल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria