Declension table of ?āṭavika

Deva

MasculineSingularDualPlural
Nominativeāṭavikaḥ āṭavikau āṭavikāḥ
Vocativeāṭavika āṭavikau āṭavikāḥ
Accusativeāṭavikam āṭavikau āṭavikān
Instrumentalāṭavikena āṭavikābhyām āṭavikaiḥ āṭavikebhiḥ
Dativeāṭavikāya āṭavikābhyām āṭavikebhyaḥ
Ablativeāṭavikāt āṭavikābhyām āṭavikebhyaḥ
Genitiveāṭavikasya āṭavikayoḥ āṭavikānām
Locativeāṭavike āṭavikayoḥ āṭavikeṣu

Compound āṭavika -

Adverb -āṭavikam -āṭavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria