Declension table of ?āṭarūṣa

Deva

MasculineSingularDualPlural
Nominativeāṭarūṣaḥ āṭarūṣau āṭarūṣāḥ
Vocativeāṭarūṣa āṭarūṣau āṭarūṣāḥ
Accusativeāṭarūṣam āṭarūṣau āṭarūṣān
Instrumentalāṭarūṣeṇa āṭarūṣābhyām āṭarūṣaiḥ āṭarūṣebhiḥ
Dativeāṭarūṣāya āṭarūṣābhyām āṭarūṣebhyaḥ
Ablativeāṭarūṣāt āṭarūṣābhyām āṭarūṣebhyaḥ
Genitiveāṭarūṣasya āṭarūṣayoḥ āṭarūṣāṇām
Locativeāṭarūṣe āṭarūṣayoḥ āṭarūṣeṣu

Compound āṭarūṣa -

Adverb -āṭarūṣam -āṭarūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria