सुबन्तावली ?आटरूष

Roma

पुमान्एकद्विबहु
प्रथमाआटरूषः आटरूषौ आटरूषाः
सम्बोधनम्आटरूष आटरूषौ आटरूषाः
द्वितीयाआटरूषम् आटरूषौ आटरूषान्
तृतीयाआटरूषेण आटरूषाभ्याम् आटरूषैः आटरूषेभिः
चतुर्थीआटरूषाय आटरूषाभ्याम् आटरूषेभ्यः
पञ्चमीआटरूषात् आटरूषाभ्याम् आटरूषेभ्यः
षष्ठीआटरूषस्य आटरूषयोः आटरूषाणाम्
सप्तमीआटरूषे आटरूषयोः आटरूषेषु

समास आटरूष

अव्यय ॰आटरूषम् ॰आटरूषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria