Declension table of āṭaruṣa

Deva

MasculineSingularDualPlural
Nominativeāṭaruṣaḥ āṭaruṣau āṭaruṣāḥ
Vocativeāṭaruṣa āṭaruṣau āṭaruṣāḥ
Accusativeāṭaruṣam āṭaruṣau āṭaruṣān
Instrumentalāṭaruṣeṇa āṭaruṣābhyām āṭaruṣaiḥ
Dativeāṭaruṣāya āṭaruṣābhyām āṭaruṣebhyaḥ
Ablativeāṭaruṣāt āṭaruṣābhyām āṭaruṣebhyaḥ
Genitiveāṭaruṣasya āṭaruṣayoḥ āṭaruṣāṇām
Locativeāṭaruṣe āṭaruṣayoḥ āṭaruṣeṣu

Compound āṭaruṣa -

Adverb -āṭaruṣam -āṭaruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria