Declension table of ?āṭaruṣa

Deva

MasculineSingularDualPlural
Nominativeāṭaruṣaḥ āṭaruṣau āṭaruṣāḥ
Vocativeāṭaruṣa āṭaruṣau āṭaruṣāḥ
Accusativeāṭaruṣam āṭaruṣau āṭaruṣān
Instrumentalāṭaruṣeṇa āṭaruṣābhyām āṭaruṣaiḥ āṭaruṣebhiḥ
Dativeāṭaruṣāya āṭaruṣābhyām āṭaruṣebhyaḥ
Ablativeāṭaruṣāt āṭaruṣābhyām āṭaruṣebhyaḥ
Genitiveāṭaruṣasya āṭaruṣayoḥ āṭaruṣāṇām
Locativeāṭaruṣe āṭaruṣayoḥ āṭaruṣeṣu

Compound āṭaruṣa -

Adverb -āṭaruṣam -āṭaruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria