सुबन्तावली ?आटरुष

Roma

पुमान्एकद्विबहु
प्रथमाआटरुषः आटरुषौ आटरुषाः
सम्बोधनम्आटरुष आटरुषौ आटरुषाः
द्वितीयाआटरुषम् आटरुषौ आटरुषान्
तृतीयाआटरुषेण आटरुषाभ्याम् आटरुषैः
चतुर्थीआटरुषाय आटरुषाभ्याम् आटरुषेभ्यः
पञ्चमीआटरुषात् आटरुषाभ्याम् आटरुषेभ्यः
षष्ठीआटरुषस्य आटरुषयोः आटरुषाणाम्
सप्तमीआटरुषे आटरुषयोः आटरुषेषु

समास आटरुष

अव्यय ॰आटरुषम् ॰आटरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria