Declension table of āṭaka

Deva

MasculineSingularDualPlural
Nominativeāṭakaḥ āṭakau āṭakāḥ
Vocativeāṭaka āṭakau āṭakāḥ
Accusativeāṭakam āṭakau āṭakān
Instrumentalāṭakena āṭakābhyām āṭakaiḥ āṭakebhiḥ
Dativeāṭakāya āṭakābhyām āṭakebhyaḥ
Ablativeāṭakāt āṭakābhyām āṭakebhyaḥ
Genitiveāṭakasya āṭakayoḥ āṭakānām
Locativeāṭake āṭakayoḥ āṭakeṣu

Compound āṭaka -

Adverb -āṭakam -āṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria