Declension table of ?āṣāḍhabhava

Deva

NeuterSingularDualPlural
Nominativeāṣāḍhabhavam āṣāḍhabhave āṣāḍhabhavāni
Vocativeāṣāḍhabhava āṣāḍhabhave āṣāḍhabhavāni
Accusativeāṣāḍhabhavam āṣāḍhabhave āṣāḍhabhavāni
Instrumentalāṣāḍhabhavena āṣāḍhabhavābhyām āṣāḍhabhavaiḥ
Dativeāṣāḍhabhavāya āṣāḍhabhavābhyām āṣāḍhabhavebhyaḥ
Ablativeāṣāḍhabhavāt āṣāḍhabhavābhyām āṣāḍhabhavebhyaḥ
Genitiveāṣāḍhabhavasya āṣāḍhabhavayoḥ āṣāḍhabhavānām
Locativeāṣāḍhabhave āṣāḍhabhavayoḥ āṣāḍhabhaveṣu

Compound āṣāḍhabhava -

Adverb -āṣāḍhabhavam -āṣāḍhabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria