सुबन्तावली ?आषाढभव

Roma

नपुंसकम्एकद्विबहु
प्रथमाआषाढभवम् आषाढभवे आषाढभवानि
सम्बोधनम्आषाढभव आषाढभवे आषाढभवानि
द्वितीयाआषाढभवम् आषाढभवे आषाढभवानि
तृतीयाआषाढभवेन आषाढभवाभ्याम् आषाढभवैः
चतुर्थीआषाढभवाय आषाढभवाभ्याम् आषाढभवेभ्यः
पञ्चमीआषाढभवात् आषाढभवाभ्याम् आषाढभवेभ्यः
षष्ठीआषाढभवस्य आषाढभवयोः आषाढभवानाम्
सप्तमीआषाढभवे आषाढभवयोः आषाढभवेषु

समास आषाढभव

अव्यय ॰आषाढभवम् ॰आषाढभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria