Declension table of āṣāḍha

Deva

NeuterSingularDualPlural
Nominativeāṣāḍham āṣāḍhe āṣāḍhāni
Vocativeāṣāḍha āṣāḍhe āṣāḍhāni
Accusativeāṣāḍham āṣāḍhe āṣāḍhāni
Instrumentalāṣāḍhena āṣāḍhābhyām āṣāḍhaiḥ
Dativeāṣāḍhāya āṣāḍhābhyām āṣāḍhebhyaḥ
Ablativeāṣāḍhāt āṣāḍhābhyām āṣāḍhebhyaḥ
Genitiveāṣāḍhasya āṣāḍhayoḥ āṣāḍhānām
Locativeāṣāḍhe āṣāḍhayoḥ āṣāḍheṣu

Compound āṣāḍha -

Adverb -āṣāḍham -āṣāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria