Declension table of āṣāḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṣāḍham | āṣāḍhe | āṣāḍhāni |
Vocative | āṣāḍha | āṣāḍhe | āṣāḍhāni |
Accusative | āṣāḍham | āṣāḍhe | āṣāḍhāni |
Instrumental | āṣāḍhena | āṣāḍhābhyām | āṣāḍhaiḥ |
Dative | āṣāḍhāya | āṣāḍhābhyām | āṣāḍhebhyaḥ |
Ablative | āṣāḍhāt | āṣāḍhābhyām | āṣāḍhebhyaḥ |
Genitive | āṣāḍhasya | āṣāḍhayoḥ | āṣāḍhānām |
Locative | āṣāḍhe | āṣāḍhayoḥ | āṣāḍheṣu |