Declension table of āṣāḍha

Deva

MasculineSingularDualPlural
Nominativeāṣāḍhaḥ āṣāḍhau āṣāḍhāḥ
Vocativeāṣāḍha āṣāḍhau āṣāḍhāḥ
Accusativeāṣāḍham āṣāḍhau āṣāḍhān
Instrumentalāṣāḍhena āṣāḍhābhyām āṣāḍhaiḥ āṣāḍhebhiḥ
Dativeāṣāḍhāya āṣāḍhābhyām āṣāḍhebhyaḥ
Ablativeāṣāḍhāt āṣāḍhābhyām āṣāḍhebhyaḥ
Genitiveāṣāḍhasya āṣāḍhayoḥ āṣāḍhānām
Locativeāṣāḍhe āṣāḍhayoḥ āṣāḍheṣu

Compound āṣāḍha -

Adverb -āṣāḍham -āṣāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria