Declension table of āḍhyatā

Deva

FeminineSingularDualPlural
Nominativeāḍhyatā āḍhyate āḍhyatāḥ
Vocativeāḍhyate āḍhyate āḍhyatāḥ
Accusativeāḍhyatām āḍhyate āḍhyatāḥ
Instrumentalāḍhyatayā āḍhyatābhyām āḍhyatābhiḥ
Dativeāḍhyatāyai āḍhyatābhyām āḍhyatābhyaḥ
Ablativeāḍhyatāyāḥ āḍhyatābhyām āḍhyatābhyaḥ
Genitiveāḍhyatāyāḥ āḍhyatayoḥ āḍhyatānām
Locativeāḍhyatāyām āḍhyatayoḥ āḍhyatāsu

Adverb -āḍhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria