Declension table of ?āḍhyapūrvā

Deva

FeminineSingularDualPlural
Nominativeāḍhyapūrvā āḍhyapūrve āḍhyapūrvāḥ
Vocativeāḍhyapūrve āḍhyapūrve āḍhyapūrvāḥ
Accusativeāḍhyapūrvām āḍhyapūrve āḍhyapūrvāḥ
Instrumentalāḍhyapūrvayā āḍhyapūrvābhyām āḍhyapūrvābhiḥ
Dativeāḍhyapūrvāyai āḍhyapūrvābhyām āḍhyapūrvābhyaḥ
Ablativeāḍhyapūrvāyāḥ āḍhyapūrvābhyām āḍhyapūrvābhyaḥ
Genitiveāḍhyapūrvāyāḥ āḍhyapūrvayoḥ āḍhyapūrvāṇām
Locativeāḍhyapūrvāyām āḍhyapūrvayoḥ āḍhyapūrvāsu

Adverb -āḍhyapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria