सुबन्तावली ?आढ्यपूर्वाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आढ्यपूर्वा | आढ्यपूर्वे | आढ्यपूर्वाः |
सम्बोधनम् | आढ्यपूर्वे | आढ्यपूर्वे | आढ्यपूर्वाः |
द्वितीया | आढ्यपूर्वाम् | आढ्यपूर्वे | आढ्यपूर्वाः |
तृतीया | आढ्यपूर्वया | आढ्यपूर्वाभ्याम् | आढ्यपूर्वाभिः |
चतुर्थी | आढ्यपूर्वायै | आढ्यपूर्वाभ्याम् | आढ्यपूर्वाभ्यः |
पञ्चमी | आढ्यपूर्वायाः | आढ्यपूर्वाभ्याम् | आढ्यपूर्वाभ्यः |
षष्ठी | आढ्यपूर्वायाः | आढ्यपूर्वयोः | आढ्यपूर्वाणाम् |
सप्तमी | आढ्यपूर्वायाम् | आढ्यपूर्वयोः | आढ्यपूर्वासु |