Declension table of ?āḍhyapūrva

Deva

NeuterSingularDualPlural
Nominativeāḍhyapūrvam āḍhyapūrve āḍhyapūrvāṇi
Vocativeāḍhyapūrva āḍhyapūrve āḍhyapūrvāṇi
Accusativeāḍhyapūrvam āḍhyapūrve āḍhyapūrvāṇi
Instrumentalāḍhyapūrveṇa āḍhyapūrvābhyām āḍhyapūrvaiḥ
Dativeāḍhyapūrvāya āḍhyapūrvābhyām āḍhyapūrvebhyaḥ
Ablativeāḍhyapūrvāt āḍhyapūrvābhyām āḍhyapūrvebhyaḥ
Genitiveāḍhyapūrvasya āḍhyapūrvayoḥ āḍhyapūrvāṇām
Locativeāḍhyapūrve āḍhyapūrvayoḥ āḍhyapūrveṣu

Compound āḍhyapūrva -

Adverb -āḍhyapūrvam -āḍhyapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria