Declension table of āḍhyaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativeāḍhyaṅkaraṇam āḍhyaṅkaraṇe āḍhyaṅkaraṇāni
Vocativeāḍhyaṅkaraṇa āḍhyaṅkaraṇe āḍhyaṅkaraṇāni
Accusativeāḍhyaṅkaraṇam āḍhyaṅkaraṇe āḍhyaṅkaraṇāni
Instrumentalāḍhyaṅkaraṇena āḍhyaṅkaraṇābhyām āḍhyaṅkaraṇaiḥ
Dativeāḍhyaṅkaraṇāya āḍhyaṅkaraṇābhyām āḍhyaṅkaraṇebhyaḥ
Ablativeāḍhyaṅkaraṇāt āḍhyaṅkaraṇābhyām āḍhyaṅkaraṇebhyaḥ
Genitiveāḍhyaṅkaraṇasya āḍhyaṅkaraṇayoḥ āḍhyaṅkaraṇānām
Locativeāḍhyaṅkaraṇe āḍhyaṅkaraṇayoḥ āḍhyaṅkaraṇeṣu

Compound āḍhyaṅkaraṇa -

Adverb -āḍhyaṅkaraṇam -āḍhyaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria