Declension table of ?āḍhakīna

Deva

MasculineSingularDualPlural
Nominativeāḍhakīnaḥ āḍhakīnau āḍhakīnāḥ
Vocativeāḍhakīna āḍhakīnau āḍhakīnāḥ
Accusativeāḍhakīnam āḍhakīnau āḍhakīnān
Instrumentalāḍhakīnena āḍhakīnābhyām āḍhakīnaiḥ āḍhakīnebhiḥ
Dativeāḍhakīnāya āḍhakīnābhyām āḍhakīnebhyaḥ
Ablativeāḍhakīnāt āḍhakīnābhyām āḍhakīnebhyaḥ
Genitiveāḍhakīnasya āḍhakīnayoḥ āḍhakīnānām
Locativeāḍhakīne āḍhakīnayoḥ āḍhakīneṣu

Compound āḍhakīna -

Adverb -āḍhakīnam -āḍhakīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria