सुबन्तावली ?आढकीन

Roma

पुमान्एकद्विबहु
प्रथमाआढकीनः आढकीनौ आढकीनाः
सम्बोधनम्आढकीन आढकीनौ आढकीनाः
द्वितीयाआढकीनम् आढकीनौ आढकीनान्
तृतीयाआढकीनेन आढकीनाभ्याम् आढकीनैः आढकीनेभिः
चतुर्थीआढकीनाय आढकीनाभ्याम् आढकीनेभ्यः
पञ्चमीआढकीनात् आढकीनाभ्याम् आढकीनेभ्यः
षष्ठीआढकीनस्य आढकीनयोः आढकीनानाम्
सप्तमीआढकीने आढकीनयोः आढकीनेषु

समास आढकीन

अव्यय ॰आढकीनम् ॰आढकीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria