Declension table of āḍhaka

Deva

MasculineSingularDualPlural
Nominativeāḍhakaḥ āḍhakau āḍhakāḥ
Vocativeāḍhaka āḍhakau āḍhakāḥ
Accusativeāḍhakam āḍhakau āḍhakān
Instrumentalāḍhakena āḍhakābhyām āḍhakaiḥ āḍhakebhiḥ
Dativeāḍhakāya āḍhakābhyām āḍhakebhyaḥ
Ablativeāḍhakāt āḍhakābhyām āḍhakebhyaḥ
Genitiveāḍhakasya āḍhakayoḥ āḍhakānām
Locativeāḍhake āḍhakayoḥ āḍhakeṣu

Compound āḍhaka -

Adverb -āḍhakam -āḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria