Declension table of aṭana

Deva

MasculineSingularDualPlural
Nominativeaṭanaḥ aṭanau aṭanāḥ
Vocativeaṭana aṭanau aṭanāḥ
Accusativeaṭanam aṭanau aṭanān
Instrumentalaṭanena aṭanābhyām aṭanaiḥ aṭanebhiḥ
Dativeaṭanāya aṭanābhyām aṭanebhyaḥ
Ablativeaṭanāt aṭanābhyām aṭanebhyaḥ
Genitiveaṭanasya aṭanayoḥ aṭanānām
Locativeaṭane aṭanayoḥ aṭaneṣu

Compound aṭana -

Adverb -aṭanam -aṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria