Declension table of ?aṣatara

Deva

MasculineSingularDualPlural
Nominativeaṣataraḥ aṣatarau aṣatarāḥ
Vocativeaṣatara aṣatarau aṣatarāḥ
Accusativeaṣataram aṣatarau aṣatarān
Instrumentalaṣatareṇa aṣatarābhyām aṣataraiḥ aṣatarebhiḥ
Dativeaṣatarāya aṣatarābhyām aṣatarebhyaḥ
Ablativeaṣatarāt aṣatarābhyām aṣatarebhyaḥ
Genitiveaṣatarasya aṣatarayoḥ aṣatarāṇām
Locativeaṣatare aṣatarayoḥ aṣatareṣu

Compound aṣatara -

Adverb -aṣataram -aṣatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria