सुबन्तावली ?अषतर

Roma

पुमान्एकद्विबहु
प्रथमाअषतरः अषतरौ अषतराः
सम्बोधनम्अषतर अषतरौ अषतराः
द्वितीयाअषतरम् अषतरौ अषतरान्
तृतीयाअषतरेण अषतराभ्याम् अषतरैः अषतरेभिः
चतुर्थीअषतराय अषतराभ्याम् अषतरेभ्यः
पञ्चमीअषतरात् अषतराभ्याम् अषतरेभ्यः
षष्ठीअषतरस्य अषतरयोः अषतराणाम्
सप्तमीअषतरे अषतरयोः अषतरेषु

समास अषतर

अव्यय ॰अषतरम् ॰अषतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria