Declension table of ?aṣṭaśatasāhasra

Deva

NeuterSingularDualPlural
Nominativeaṣṭaśatasāhasram aṣṭaśatasāhasre aṣṭaśatasāhasrāṇi
Vocativeaṣṭaśatasāhasra aṣṭaśatasāhasre aṣṭaśatasāhasrāṇi
Accusativeaṣṭaśatasāhasram aṣṭaśatasāhasre aṣṭaśatasāhasrāṇi
Instrumentalaṣṭaśatasāhasreṇa aṣṭaśatasāhasrābhyām aṣṭaśatasāhasraiḥ
Dativeaṣṭaśatasāhasrāya aṣṭaśatasāhasrābhyām aṣṭaśatasāhasrebhyaḥ
Ablativeaṣṭaśatasāhasrāt aṣṭaśatasāhasrābhyām aṣṭaśatasāhasrebhyaḥ
Genitiveaṣṭaśatasāhasrasya aṣṭaśatasāhasrayoḥ aṣṭaśatasāhasrāṇām
Locativeaṣṭaśatasāhasre aṣṭaśatasāhasrayoḥ aṣṭaśatasāhasreṣu

Compound aṣṭaśatasāhasra -

Adverb -aṣṭaśatasāhasram -aṣṭaśatasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria