सुबन्तावली ?अष्टशतसाहस्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टशतसाहस्रम् अष्टशतसाहस्रे अष्टशतसाहस्राणि
सम्बोधनम्अष्टशतसाहस्र अष्टशतसाहस्रे अष्टशतसाहस्राणि
द्वितीयाअष्टशतसाहस्रम् अष्टशतसाहस्रे अष्टशतसाहस्राणि
तृतीयाअष्टशतसाहस्रेण अष्टशतसाहस्राभ्याम् अष्टशतसाहस्रैः
चतुर्थीअष्टशतसाहस्राय अष्टशतसाहस्राभ्याम् अष्टशतसाहस्रेभ्यः
पञ्चमीअष्टशतसाहस्रात् अष्टशतसाहस्राभ्याम् अष्टशतसाहस्रेभ्यः
षष्ठीअष्टशतसाहस्रस्य अष्टशतसाहस्रयोः अष्टशतसाहस्राणाम्
सप्तमीअष्टशतसाहस्रे अष्टशतसाहस्रयोः अष्टशतसाहस्रेषु

समास अष्टशतसाहस्र

अव्यय ॰अष्टशतसाहस्रम् ॰अष्टशतसाहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria