Declension table of aṣṭaśatakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭaśatakam | aṣṭaśatake | aṣṭaśatakāni |
Vocative | aṣṭaśataka | aṣṭaśatake | aṣṭaśatakāni |
Accusative | aṣṭaśatakam | aṣṭaśatake | aṣṭaśatakāni |
Instrumental | aṣṭaśatakena | aṣṭaśatakābhyām | aṣṭaśatakaiḥ |
Dative | aṣṭaśatakāya | aṣṭaśatakābhyām | aṣṭaśatakebhyaḥ |
Ablative | aṣṭaśatakāt | aṣṭaśatakābhyām | aṣṭaśatakebhyaḥ |
Genitive | aṣṭaśatakasya | aṣṭaśatakayoḥ | aṣṭaśatakānām |
Locative | aṣṭaśatake | aṣṭaśatakayoḥ | aṣṭaśatakeṣu |