Declension table of ?aṣṭaśataka

Deva

NeuterSingularDualPlural
Nominativeaṣṭaśatakam aṣṭaśatake aṣṭaśatakāni
Vocativeaṣṭaśataka aṣṭaśatake aṣṭaśatakāni
Accusativeaṣṭaśatakam aṣṭaśatake aṣṭaśatakāni
Instrumentalaṣṭaśatakena aṣṭaśatakābhyām aṣṭaśatakaiḥ
Dativeaṣṭaśatakāya aṣṭaśatakābhyām aṣṭaśatakebhyaḥ
Ablativeaṣṭaśatakāt aṣṭaśatakābhyām aṣṭaśatakebhyaḥ
Genitiveaṣṭaśatakasya aṣṭaśatakayoḥ aṣṭaśatakānām
Locativeaṣṭaśatake aṣṭaśatakayoḥ aṣṭaśatakeṣu

Compound aṣṭaśataka -

Adverb -aṣṭaśatakam -aṣṭaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria