सुबन्तावली ?अष्टशतक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टशतकम् अष्टशतके अष्टशतकानि
सम्बोधनम्अष्टशतक अष्टशतके अष्टशतकानि
द्वितीयाअष्टशतकम् अष्टशतके अष्टशतकानि
तृतीयाअष्टशतकेन अष्टशतकाभ्याम् अष्टशतकैः
चतुर्थीअष्टशतकाय अष्टशतकाभ्याम् अष्टशतकेभ्यः
पञ्चमीअष्टशतकात् अष्टशतकाभ्याम् अष्टशतकेभ्यः
षष्ठीअष्टशतकस्य अष्टशतकयोः अष्टशतकानाम्
सप्तमीअष्टशतके अष्टशतकयोः अष्टशतकेषु

समास अष्टशतक

अव्यय ॰अष्टशतकम् ॰अष्टशतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria