Declension table of ?aṣṭavārṣika

Deva

MasculineSingularDualPlural
Nominativeaṣṭavārṣikaḥ aṣṭavārṣikau aṣṭavārṣikāḥ
Vocativeaṣṭavārṣika aṣṭavārṣikau aṣṭavārṣikāḥ
Accusativeaṣṭavārṣikam aṣṭavārṣikau aṣṭavārṣikān
Instrumentalaṣṭavārṣikeṇa aṣṭavārṣikābhyām aṣṭavārṣikaiḥ aṣṭavārṣikebhiḥ
Dativeaṣṭavārṣikāya aṣṭavārṣikābhyām aṣṭavārṣikebhyaḥ
Ablativeaṣṭavārṣikāt aṣṭavārṣikābhyām aṣṭavārṣikebhyaḥ
Genitiveaṣṭavārṣikasya aṣṭavārṣikayoḥ aṣṭavārṣikāṇām
Locativeaṣṭavārṣike aṣṭavārṣikayoḥ aṣṭavārṣikeṣu

Compound aṣṭavārṣika -

Adverb -aṣṭavārṣikam -aṣṭavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria