सुबन्तावली ?अष्टवार्षिक

Roma

पुमान्एकद्विबहु
प्रथमाअष्टवार्षिकः अष्टवार्षिकौ अष्टवार्षिकाः
सम्बोधनम्अष्टवार्षिक अष्टवार्षिकौ अष्टवार्षिकाः
द्वितीयाअष्टवार्षिकम् अष्टवार्षिकौ अष्टवार्षिकान्
तृतीयाअष्टवार्षिकेण अष्टवार्षिकाभ्याम् अष्टवार्षिकैः अष्टवार्षिकेभिः
चतुर्थीअष्टवार्षिकाय अष्टवार्षिकाभ्याम् अष्टवार्षिकेभ्यः
पञ्चमीअष्टवार्षिकात् अष्टवार्षिकाभ्याम् अष्टवार्षिकेभ्यः
षष्ठीअष्टवार्षिकस्य अष्टवार्षिकयोः अष्टवार्षिकाणाम्
सप्तमीअष्टवार्षिके अष्टवार्षिकयोः अष्टवार्षिकेषु

समास अष्टवार्षिक

अव्यय ॰अष्टवार्षिकम् ॰अष्टवार्षिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria