Declension table of ?aṣṭapañcāśattamā

Deva

FeminineSingularDualPlural
Nominativeaṣṭapañcāśattamā aṣṭapañcāśattame aṣṭapañcāśattamāḥ
Vocativeaṣṭapañcāśattame aṣṭapañcāśattame aṣṭapañcāśattamāḥ
Accusativeaṣṭapañcāśattamām aṣṭapañcāśattame aṣṭapañcāśattamāḥ
Instrumentalaṣṭapañcāśattamayā aṣṭapañcāśattamābhyām aṣṭapañcāśattamābhiḥ
Dativeaṣṭapañcāśattamāyai aṣṭapañcāśattamābhyām aṣṭapañcāśattamābhyaḥ
Ablativeaṣṭapañcāśattamāyāḥ aṣṭapañcāśattamābhyām aṣṭapañcāśattamābhyaḥ
Genitiveaṣṭapañcāśattamāyāḥ aṣṭapañcāśattamayoḥ aṣṭapañcāśattamānām
Locativeaṣṭapañcāśattamāyām aṣṭapañcāśattamayoḥ aṣṭapañcāśattamāsu

Adverb -aṣṭapañcāśattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria