सुबन्तावली ?अष्टपञ्चाशत्तमा

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टपञ्चाशत्तमा अष्टपञ्चाशत्तमे अष्टपञ्चाशत्तमाः
सम्बोधनम्अष्टपञ्चाशत्तमे अष्टपञ्चाशत्तमे अष्टपञ्चाशत्तमाः
द्वितीयाअष्टपञ्चाशत्तमाम् अष्टपञ्चाशत्तमे अष्टपञ्चाशत्तमाः
तृतीयाअष्टपञ्चाशत्तमया अष्टपञ्चाशत्तमाभ्याम् अष्टपञ्चाशत्तमाभिः
चतुर्थीअष्टपञ्चाशत्तमायै अष्टपञ्चाशत्तमाभ्याम् अष्टपञ्चाशत्तमाभ्यः
पञ्चमीअष्टपञ्चाशत्तमायाः अष्टपञ्चाशत्तमाभ्याम् अष्टपञ्चाशत्तमाभ्यः
षष्ठीअष्टपञ्चाशत्तमायाः अष्टपञ्चाशत्तमयोः अष्टपञ्चाशत्तमानाम्
सप्तमीअष्टपञ्चाशत्तमायाम् अष्टपञ्चाशत्तमयोः अष्टपञ्चाशत्तमासु

अव्यय ॰अष्टपञ्चाशत्तमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria