Declension table of ?aṣṭanavatitamā

Deva

FeminineSingularDualPlural
Nominativeaṣṭanavatitamā aṣṭanavatitame aṣṭanavatitamāḥ
Vocativeaṣṭanavatitame aṣṭanavatitame aṣṭanavatitamāḥ
Accusativeaṣṭanavatitamām aṣṭanavatitame aṣṭanavatitamāḥ
Instrumentalaṣṭanavatitamayā aṣṭanavatitamābhyām aṣṭanavatitamābhiḥ
Dativeaṣṭanavatitamāyai aṣṭanavatitamābhyām aṣṭanavatitamābhyaḥ
Ablativeaṣṭanavatitamāyāḥ aṣṭanavatitamābhyām aṣṭanavatitamābhyaḥ
Genitiveaṣṭanavatitamāyāḥ aṣṭanavatitamayoḥ aṣṭanavatitamānām
Locativeaṣṭanavatitamāyām aṣṭanavatitamayoḥ aṣṭanavatitamāsu

Adverb -aṣṭanavatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria