सुबन्तावली ?अष्टनवतितमा

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टनवतितमा अष्टनवतितमे अष्टनवतितमाः
सम्बोधनम्अष्टनवतितमे अष्टनवतितमे अष्टनवतितमाः
द्वितीयाअष्टनवतितमाम् अष्टनवतितमे अष्टनवतितमाः
तृतीयाअष्टनवतितमया अष्टनवतितमाभ्याम् अष्टनवतितमाभिः
चतुर्थीअष्टनवतितमायै अष्टनवतितमाभ्याम् अष्टनवतितमाभ्यः
पञ्चमीअष्टनवतितमायाः अष्टनवतितमाभ्याम् अष्टनवतितमाभ्यः
षष्ठीअष्टनवतितमायाः अष्टनवतितमयोः अष्टनवतितमानाम्
सप्तमीअष्टनवतितमायाम् अष्टनवतितमयोः अष्टनवतितमासु

अव्यय ॰अष्टनवतितमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria