Declension table of ?aṣṭamaka

Deva

MasculineSingularDualPlural
Nominativeaṣṭamakaḥ aṣṭamakau aṣṭamakāḥ
Vocativeaṣṭamaka aṣṭamakau aṣṭamakāḥ
Accusativeaṣṭamakam aṣṭamakau aṣṭamakān
Instrumentalaṣṭamakena aṣṭamakābhyām aṣṭamakaiḥ aṣṭamakebhiḥ
Dativeaṣṭamakāya aṣṭamakābhyām aṣṭamakebhyaḥ
Ablativeaṣṭamakāt aṣṭamakābhyām aṣṭamakebhyaḥ
Genitiveaṣṭamakasya aṣṭamakayoḥ aṣṭamakānām
Locativeaṣṭamake aṣṭamakayoḥ aṣṭamakeṣu

Compound aṣṭamaka -

Adverb -aṣṭamakam -aṣṭamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria