सुबन्तावली ?अष्टमक

Roma

पुमान्एकद्विबहु
प्रथमाअष्टमकः अष्टमकौ अष्टमकाः
सम्बोधनम्अष्टमक अष्टमकौ अष्टमकाः
द्वितीयाअष्टमकम् अष्टमकौ अष्टमकान्
तृतीयाअष्टमकेन अष्टमकाभ्याम् अष्टमकैः अष्टमकेभिः
चतुर्थीअष्टमकाय अष्टमकाभ्याम् अष्टमकेभ्यः
पञ्चमीअष्टमकात् अष्टमकाभ्याम् अष्टमकेभ्यः
षष्ठीअष्टमकस्य अष्टमकयोः अष्टमकानाम्
सप्तमीअष्टमके अष्टमकयोः अष्टमकेषु

समास अष्टमक

अव्यय ॰अष्टमकम् ॰अष्टमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria