Declension table of ?aṣṭakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeaṣṭakhaṇḍaḥ aṣṭakhaṇḍau aṣṭakhaṇḍāḥ
Vocativeaṣṭakhaṇḍa aṣṭakhaṇḍau aṣṭakhaṇḍāḥ
Accusativeaṣṭakhaṇḍam aṣṭakhaṇḍau aṣṭakhaṇḍān
Instrumentalaṣṭakhaṇḍena aṣṭakhaṇḍābhyām aṣṭakhaṇḍaiḥ aṣṭakhaṇḍebhiḥ
Dativeaṣṭakhaṇḍāya aṣṭakhaṇḍābhyām aṣṭakhaṇḍebhyaḥ
Ablativeaṣṭakhaṇḍāt aṣṭakhaṇḍābhyām aṣṭakhaṇḍebhyaḥ
Genitiveaṣṭakhaṇḍasya aṣṭakhaṇḍayoḥ aṣṭakhaṇḍānām
Locativeaṣṭakhaṇḍe aṣṭakhaṇḍayoḥ aṣṭakhaṇḍeṣu

Compound aṣṭakhaṇḍa -

Adverb -aṣṭakhaṇḍam -aṣṭakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria