सुबन्तावली ?अष्टखण्ड

Roma

पुमान्एकद्विबहु
प्रथमाअष्टखण्डः अष्टखण्डौ अष्टखण्डाः
सम्बोधनम्अष्टखण्ड अष्टखण्डौ अष्टखण्डाः
द्वितीयाअष्टखण्डम् अष्टखण्डौ अष्टखण्डान्
तृतीयाअष्टखण्डेन अष्टखण्डाभ्याम् अष्टखण्डैः अष्टखण्डेभिः
चतुर्थीअष्टखण्डाय अष्टखण्डाभ्याम् अष्टखण्डेभ्यः
पञ्चमीअष्टखण्डात् अष्टखण्डाभ्याम् अष्टखण्डेभ्यः
षष्ठीअष्टखण्डस्य अष्टखण्डयोः अष्टखण्डानाम्
सप्तमीअष्टखण्डे अष्टखण्डयोः अष्टखण्डेषु

समास अष्टखण्ड

अव्यय ॰अष्टखण्डम् ॰अष्टखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria