Declension table of ?aṣṭagavā

Deva

FeminineSingularDualPlural
Nominativeaṣṭagavā aṣṭagave aṣṭagavāḥ
Vocativeaṣṭagave aṣṭagave aṣṭagavāḥ
Accusativeaṣṭagavām aṣṭagave aṣṭagavāḥ
Instrumentalaṣṭagavayā aṣṭagavābhyām aṣṭagavābhiḥ
Dativeaṣṭagavāyai aṣṭagavābhyām aṣṭagavābhyaḥ
Ablativeaṣṭagavāyāḥ aṣṭagavābhyām aṣṭagavābhyaḥ
Genitiveaṣṭagavāyāḥ aṣṭagavayoḥ aṣṭagavānām
Locativeaṣṭagavāyām aṣṭagavayoḥ aṣṭagavāsu

Adverb -aṣṭagavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria