सुबन्तावली ?अष्टगवा

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टगवा अष्टगवे अष्टगवाः
सम्बोधनम्अष्टगवे अष्टगवे अष्टगवाः
द्वितीयाअष्टगवाम् अष्टगवे अष्टगवाः
तृतीयाअष्टगवया अष्टगवाभ्याम् अष्टगवाभिः
चतुर्थीअष्टगवायै अष्टगवाभ्याम् अष्टगवाभ्यः
पञ्चमीअष्टगवायाः अष्टगवाभ्याम् अष्टगवाभ्यः
षष्ठीअष्टगवायाः अष्टगवयोः अष्टगवानाम्
सप्तमीअष्टगवायाम् अष्टगवयोः अष्टगवासु

अव्यय ॰अष्टगवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria