Declension table of aṣṭagavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭagavaḥ | aṣṭagavau | aṣṭagavāḥ |
Vocative | aṣṭagava | aṣṭagavau | aṣṭagavāḥ |
Accusative | aṣṭagavam | aṣṭagavau | aṣṭagavān |
Instrumental | aṣṭagavena | aṣṭagavābhyām | aṣṭagavaiḥ |
Dative | aṣṭagavāya | aṣṭagavābhyām | aṣṭagavebhyaḥ |
Ablative | aṣṭagavāt | aṣṭagavābhyām | aṣṭagavebhyaḥ |
Genitive | aṣṭagavasya | aṣṭagavayoḥ | aṣṭagavānām |
Locative | aṣṭagave | aṣṭagavayoḥ | aṣṭagaveṣu |