Declension table of ?aṣṭagava

Deva

MasculineSingularDualPlural
Nominativeaṣṭagavaḥ aṣṭagavau aṣṭagavāḥ
Vocativeaṣṭagava aṣṭagavau aṣṭagavāḥ
Accusativeaṣṭagavam aṣṭagavau aṣṭagavān
Instrumentalaṣṭagavena aṣṭagavābhyām aṣṭagavaiḥ aṣṭagavebhiḥ
Dativeaṣṭagavāya aṣṭagavābhyām aṣṭagavebhyaḥ
Ablativeaṣṭagavāt aṣṭagavābhyām aṣṭagavebhyaḥ
Genitiveaṣṭagavasya aṣṭagavayoḥ aṣṭagavānām
Locativeaṣṭagave aṣṭagavayoḥ aṣṭagaveṣu

Compound aṣṭagava -

Adverb -aṣṭagavam -aṣṭagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria