सुबन्तावली ?अष्टगव

Roma

पुमान्एकद्विबहु
प्रथमाअष्टगवः अष्टगवौ अष्टगवाः
सम्बोधनम्अष्टगव अष्टगवौ अष्टगवाः
द्वितीयाअष्टगवम् अष्टगवौ अष्टगवान्
तृतीयाअष्टगवेन अष्टगवाभ्याम् अष्टगवैः अष्टगवेभिः
चतुर्थीअष्टगवाय अष्टगवाभ्याम् अष्टगवेभ्यः
पञ्चमीअष्टगवात् अष्टगवाभ्याम् अष्टगवेभ्यः
षष्ठीअष्टगवस्य अष्टगवयोः अष्टगवानाम्
सप्तमीअष्टगवे अष्टगवयोः अष्टगवेषु

समास अष्टगव

अव्यय ॰अष्टगवम् ॰अष्टगवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria